B 319-16 Śiśupālavadha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 319/16
Title: Śiśupālavadha
Dimensions: 27.8 x 10.7 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1454
Remarks:
Reel No. B 319-16 Inventory No. 65554
Title Śiśupālavadhakāvyaṭīkā
Author Mallinātha Sūri
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanāgari
Material paper
State complete
Size 27.8 x 10.7 cm
Folios 13
Lines per Folio 14
Foliation figures in the upper left-hand margin under the abbreviation mā. tī. and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 1/1454
Manuscript Features
svasti śrīgaṇapataye namaḥ |
yāṃ ciṃyāmi satataṃ mayi sā viraktā..etc.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śriya iti | atrādau śrīśabdaprayogād varṇagaṇādiśuddhir abhyuccayaḥ |
tad uktaṃ |
devatāvācakā (!) śabdā ye ca bhadrādivācakā |
te sarve naiva vidyā (!) lipito gaṇato pi ceti |
śriyo lakṣmyāḥ pati (!) | etena rukmiṇīrūpayā śriyā sametam iti sūcitaṃ |
rāghavatve bhavan (!) sītā rukmiṇī kṛṣṇajanmani iti purāṇāt |
jagannivāso jagatām ādhāraḥ kukṣisthākhilabhuvana iti bhāvaḥ tathā jagal lokaṃ śāsituṃ duṣṭānigrahaśiṣṭānugrābhyāṃ (!) niyaṃtuṃ | (fol. 1v1–3)
End
ityādiśabdaḥ parisamāptau māghakṛta (!) iti kavināmakathanaṃ mahākāvya iti mahacchabdena lakṣaṇasaṃpattiḥ sūcitaḥ śiśupālavadha iti kāvyavarṇanayoḥ kathana (!) prathamaḥ sargaḥ samāpta iti śeṣaḥ evam uttarātrāpi (!) draṣṭavyaṃ || 75 || (13r3–4)
Colophon
iti padavākyapramāṇapārāvāriṇamahāmahopādhyāyakolacalamallināthasūriviracite (!) māghavyākhyāne prathamaḥ sarggaḥ |❁ || ❁ || ❁ || rāmaḥ | śrīgoviṃdāya namaḥ | ❁❁ ❁❁❁❁❁ || svasti śrīgaṇapataye namaḥ || ⟪‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥⟫ (fol. 13r4–6)
Microfilm Details
Reel No. B 319/16
Date of Filming 10-07-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 7v–8r
Catalogued by BK
Date 20-03-2007
Bibliography