B 319-16 Śiśupālavadha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 319/16
Title: Śiśupālavadha
Dimensions: 27.8 x 10.7 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1454
Remarks:


Reel No. B 319-16 Inventory No. 65554

Title Śiśupālavadhakāvyaṭīkā

Author Mallinātha Sūri

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State complete

Size 27.8 x 10.7 cm

Folios 13

Lines per Folio 14

Foliation figures in the upper left-hand margin under the abbreviation mā. tī. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 1/1454

Manuscript Features

svasti śrīgaṇapataye namaḥ |

yāṃ ciṃyāmi satataṃ mayi sā viraktā..etc.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śriya iti | atrādau śrīśabdaprayogād varṇagaṇādiśuddhir abhyuccayaḥ | 

tad uktaṃ |

devatāvācakā (!)  śabdā ye ca bhadrādivācakā |

te sarve naiva vidyā (!) lipito gaṇato pi ceti |

śriyo lakṣmyāḥ pati (!) |  etena rukmiṇīrūpayā śriyā sametam iti sūcitaṃ |

rāghavatve bhavan (!) sītā rukmiṇī kṛṣṇajanmani iti purāṇāt |

jagannivāso jagatām ādhāraḥ kukṣisthākhilabhuvana iti bhāvaḥ tathā jagal lokaṃ śāsituṃ duṣṭānigrahaśiṣṭānugrābhyāṃ (!) niyaṃtuṃ | (fol. 1v1–3)

End

ityādiśabdaḥ parisamāptau māghakṛta (!) iti kavināmakathanaṃ mahākāvya iti mahacchabdena lakṣaṇasaṃpattiḥ sūcitaḥ śiśupālavadha iti kāvyavarṇanayoḥ kathana (!) prathamaḥ sargaḥ samāpta iti śeṣaḥ evam uttarātrāpi (!) draṣṭavyaṃ || 75 || (13r3–4)

Colophon

iti padavākyapramāṇapārāvāriṇamahāmahopādhyāyakolacalamallināthasūriviracite (!) māghavyākhyāne prathamaḥ sarggaḥ |❁ || ❁ || ❁  || rāmaḥ | śrīgoviṃdāya namaḥ | ❁❁ ❁❁❁❁❁ || svasti śrīgaṇapataye namaḥ || ⟪‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥⟫ (fol. 13r4–6)

Microfilm Details

Reel No. B 319/16

Date of Filming 10-07-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 7v–8r

Catalogued by BK

Date 20-03-2007

Bibliography